SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [अ० ३ । सू ३ । ] तृतीयोऽध्यायः । परिवृतस्य व्यभ्भ्रे नभसि मध्यान्हें निवाते ऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततो ऽनन्तगुणं प्रकृष्टं* कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मामयोस्तुषारलिप्त गात्रस्य ' रात्रौ हृदयकरचरणाधरौष्टदशनायासिनि प्रतिसमयप्रवृद्धे 5 शौतमारुते निरम्याश्रयप्रावरणस्य यादृक् शीतसमुद्भवं दुःखमशुभं भवति ततो ऽनन्तगुणं प्रकृष्टं कष्टं ||शीतवेदनेषु नरकेषु - भवति। यदि किलोष्ण वेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुद्दौप्ते प्रचिप्येत स किला सुशीतां मृदुमास्तं** शीतलां छायाभिव प्राप्तः सुखमनुपमं विन्द्यान्निद्रां चोपलभेत: 10 एवं कष्टतरं नारकमुष्णमाचचते । तथा किल यदि?? शीत-वेदनाम्नरकादुत्क्षिप्य मारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषाररागौ प्रक्षिप्येत सदन्तशब्दोत्तमकर||| प्रकम्पायास करे ऽपि तत्र सुखं विन्द्यादनुपमां निद्रां चोपलभेत एवं कष्टतरं नारकं शौतदुःखमाचचत इति ॥ अशुभतरविक्रियाः । अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति । शुभं करिष्याम इत्यशुभतरमेव विकुर्वते । दुःखाभिभूतमनसश्च * दुःखप्रतीकारं चिकीर्षवो गरौयम एव ते दुःखहेतुविकुर्वत इति ॥ *** : 15 * K चनन्तगुचप्रकृष्टं । + K अवलिप्त for लिप्त । ↑ B वस्वस्य । $ B यावत्शीतं । || K adds शौतं । ** B माता K सुशौतम्मृदुमारतां । ++ K ††_K_ उष्णदुःखं । |||| K. B omit कर । B omits स किल । लभते B • लभ्यते । 88 K places यदि before किल । K सुखमनुपमं विद्यानिद्रां चोपलभेत । *** A अभिहन for अभिभूत C दुर्वातख for दुःख । ७१
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy