SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् । [अ० ३। सू० ३ । ] हस्त्यश्वगोमानुषशवकोष्ठा * शुभतरगन्धाः । हा मातर्धिगहो । कष्टं बत मुञ्च तावद्भावत! प्रमोद ? भर्तर्मा वधीः कृपणकमित्यनुबद्ध- रुदितैस्तोत्र करुणेदन विक्लवे विलापेरार्त्तखने र्निनादैर्दोन कृपलकर-णैर्याचितैर्बाष्पसंनिरुद्धेर्निस्तनितैर्गाढवेदनैः कूजितैः|| सन्तापोष्णैश्च 'निश्वासैरनुपरतभय खनाः * ॥ ** ७० अशुभतरदेहाः। देहाः शरीराणि । श्रशुभनामप्रत्ययाद- शुभान्यङ्गोपाङ्ग निर्माण संस्थान स्पर्शरसगन्धवर्णस्वराणि। हुण्डानि । निर्जूनाण्डजशरीराकृत क्रूरकरुणबीभत्स प्रतिभयदर्शनानि - दुःखभाज्यशचीनि च तेषु शरीराणि भवन्ति । अतोऽशुभतराणि चाधो ऽधः । सप्त धनूंषि त्रयो हस्ताः षडङ्गुल- 10 .मिति शरीरोच्छ्रायो नारकाणां रत्नप्रभायाम् । द्विर्द्धिः शेषासु । स्थितिवञ्चोत्कृष्टजघन्यता!! वेदितव्या ॥ अशुभतरवेदनाः । अशुभतराश्च वदेना भवन्ति नरकेष्वधो ऽधः । तद्यथा । उष्णवेदनास्तीत्रास्तीव्रतरास्तीव्रतमाश्चा टतौयायाः । उष्णशीते चतुर्थ्याम् । शीतोष्णे पञ्चम्याम् । परयोः 15 शीताः शौततराश्चेति । तद्यथा । प्रथमशरत्काले चरम निदाघे वा पित्तव्याधि?? प्रकोपाभिभूतशरीरस्य सर्वतो दीप्ताग्निराशि 5 + K मातद्विधा हो । + A. C यावत । * K कोट, B कोथ । 8 K प्रसीदत भ्रातर्मा । || C कूर्जितैः । 1 K प्रतिभय for भय । ** Out of these ten kinds of परिणाम only वर्ण- गन्ध and शब्दपरि याम are described; the rest are only mentioned ++ K. B तुखानि । ++ C • जघन्यतो | $$ C omits व्याधि ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy