SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ० २। सू०-११, ५२ ।] .. न देवाः ॥५१॥ .. देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति । स्त्रियः पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनौये पूर्वबद्धवनिकाचिते उदयप्राप्ते हे एव भवतो नेतरत् । पारिशेष्या छ गम्यते जरावण्डपोतजास्त्रिविधा भवन्ति स्त्रियः पुमांसो । नपुंमकानौति ॥ अत्राह । चतर्गतावपि संमारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तौति । अत्रोच्यते । द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तनीयानि च । अनपवर्तनीयानि पुनर्दिविधानि । सोपक्रमाणि निरुपक्रमाणि च। अपवर्तनीयानि तु 10 नियतं मोपक्रमाणैति ॥ तत्र औपपातिकचरमदेहोत्तमपुरुषासयेयवर्षायुषोऽनपवायुषः ॥५२॥ ___ * S perhaps परिशेषाच। + B चि.। Komits तु। १ Var S omits उत्तमपुरष। After discussing this point very elaborately S sums up by saying he is very doubtful as to the true reading. A portion of it is as follows :... उत्तमपुरुषास्तीर्थकर चक्रवर्तिबलदेववासुदेवादयः केचिदभिदधते नास्ति सूत्रकारस्योत्तमपुरुषग्रहणमिति तत्कथं तीर्थक- 15 रादिसंग्रहमिति चेदेवं मन्यन्ते चरमदेहग्रहणानाहौप्यन्ते कथं ये किल चरमदेहास्ते नियमत एवोत्तमा भवन्ति उत्तमास्तु चरमदेहत्वेन भाज्या वासुदेवादय इति तस्मादनार्षमुत्तमपुरुषग्रहण
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy