SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [अ० २ । सू० ५० ] द्वितीयोऽध्यायः ।। प्रवाह । श्रास चतसृषु संसारगतिषु को लिङ्गनियम इति । अत्रोच्यते । जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषकम् । त्रिविधमेव खिङ्गं स्त्रीलिङ्ग पुंलिङ्गं नपुंसक लिङ्गमिति ॥ तथा चारित्रमोहे नोकषायवेदनौये विविध 3 एव वेदो वक्ष्यते । स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ तस्मात्रिविधमेव लिङ्गमिति ॥ तत्र - नारकसंमूर्छिनो नपुंसकानि? ॥ ५० ॥ नारकाच सर्वे| मंमूर्छिनश्च नपुंसकान्येव भवन्ति । न स्त्रियो न पुर्मासः । तेषां हि** चारित्रमोहनीयनोकषायवेदनौया10 श्रयेषु त्रिषु वेदेषु नपुंसकवेदनौयमेवैकमभगतिनामापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवति नेतरे इति ॥ * K जीवस्यौदथिकभावेष। t VIII. 10. || C सर्वे twice । + II. 6. 8 Varsनपुंसकाः। C. 5001 ** K omits हि। उच्यते । प्रत्येकशरीराणाममङ्येयानि माधारणास्वनन्ताः तेषामनन्तानामेकं शरीरं भवतीत्यतोऽमद्ध्येयानि न पुनरनन्तानामपि प्रत्येकं शरीरमस्ति तस्मात्मुष्टुक्रममङ्ख्येयानौति ॥ औदारिक15 गरौरेभ्यः तैजसकार्मणान्यनन्तगुणानि । तानि हि प्रत्येकं सर्व जौवाना संसारिणं भवन्त्यतोऽनन्तानि न पुनरेकं तैजसं कार्मणं वा बहनामिति ॥ एवमेतेभ्यः कारणदिभ्यः नवभ्यो विशेषेभ्यः शरीराणां नानात्वं प्रतिष्ठितमवसातव्यमिति ॥ * B adds सिद्ध।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy