SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अ०२। सू० ४६ | द्वितीयोऽध्यायः । ५६ . किं चान्यदित्यादि। न केवलमन्वर्थसंज्ञाख्या नद्यारेणैव विशेषः शरौराणामन्येभ्यो पि हेतुभ्यः सम्भवत्येव कारणादिभ्यः ॥ तत्र कारणतस्तावत् । स्थूलपुद्गलोपचितमूर्ति औदारिकं । न तथा वैक्रियादौनि । परं परं सूक्ष्ममिति वचनात् ॥ तथा 5 विषयकृतो भेदः। विद्याधरौदारिकशरौराणि प्रत्यानन्दौश्वरादौदारिकस्य विषयः जकाचारणं प्रत्यारुचकवरपर्वतात्तिर्यक् अर्धमापण्डकवनात् । वैक्रियममये यद्वीपसमुद्रविषयम् । श्राहारकस्य यावन्महाविदेहक्षेत्राणि । तैजसकार्मणयोरासर्व लोकात् ॥ तथा स्वामिकृतो विशेषः । औदारिकस्य तिर्य10 अनुष्याः । वैक्रियस्य देवनारकाः तिर्यन्मनुष्याश्च केचित् । आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयताः । तैजसकार्मणयोः सर्वसंसारिणः ॥ तथा प्रयोजनकृतो भेदः । औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्यादि प्रयोजनम् । वैक्रियस्य स्थूल सूक्ष्मैकत्वव्योमचरचितिगतिविषयाद्यनेकशक्षण विभूतिः । 15 श्राहारकस्य सूक्ष्मव्यवहितदुरवगाहार्थव्यवच्छित्तिः । तेजमस्याहार पाकः शापानुग्रहप्रदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः ॥ तथा प्रमाणतो भेदः। मातिरेकं योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम्। रत्निप्रमाण माहारकम् । लोकायामप्रमाणे तैजसकार्मणे ॥ प्रदेश20 सङ्ख्यातो भेदः। प्रदेशतो ऽमङ्ख्य यगुणं प्राजमात् अनन्तगुण * B संज्ञानदा । + K चापाण्डक। + II 381 K तेषां for नथा। || B लक्षणविभूति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy