SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [ अ सू० ४६i] शेषाणैति। विक्रियायां भवति* विक्रियायां जायते विक्रयायां निर्वय॑ते विक्रिया वा वैक्रियम् ॥ .. पाहारकम् । श्राहियत इति श्राहार्यम् । श्राहारकमन्तमुहर्तस्थिति । नैवं शेषाणि ॥ तेजसो विकारस्तैजस तेजोमयं तेजःखतत्त्वं शापानुग्रह- 5 प्रयोजनम् । नैवं शेषाणि ॥ कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् । नैवं शेषाणि ॥ ___एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम् । किं चान्यत् । कारणतो विषयतः खामितः प्रयोजनतः 10 प्रमाणतः प्रदेशमङ्ख्यातो ऽवगाहनतः स्थितितो ऽल्पबहुलत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं मिद्धमिति । ___ * C विक्रियायां भवं। + K विक्रयेव वा वैक्रियम्। K adds इति। K and B here add a long passage explaining these indicia of distinguishing these different sorts of bodies which is copied verbatim from S. 'एवमन्वर्थसंज्ञाकानि* प्रतिपाद्यौदारिकादौनि एकप्रयत्नप्रसाध्यं लक्षणभेदात् शरीरनानात्वमुपदिशति । एभ्य एव चार्थिविशेषेभ्यः शरीराणां नानात्वं सिद्धम् । उदाराद्यर्थविशे- 15 षेभ्यो विहितलक्षणेभ्यो विविक्तखरूपेभ्य: शरीराणां नानात्वं घटपटादौनामिव लक्षणभेदात्मिद्धमिति ॥ * K संज्ञकानि। + B omits च| .
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy