SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [अ० २ । सू• ४८, ४६ 1] द्वितीयोऽध्यायः । ५५ वैक्रियमापपातिकम् ॥ ४७॥ वैक्रियशरीरमौपपातिकं भवति। नारकाणां देवानां चेति । __ लब्धिप्रत्ययं च ॥४८॥ लन्धिप्रत्ययं च वैक्रियमरौरी भवति । तिर्यग्योनौनां मनु5 व्याणं चेति। शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९॥ शुभमिति भद्रव्योपचितं शुभपरिणामं चेत्यर्थः । विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः । अव्याघातौति पाहा10 रकं शरीरं न व्याहन्ति न व्याहन्यते चेत्यर्थः । तच्चतुर्दशपूर्वधर एव कस्मिंश्चिदर्थे कृच्छ्रे ऽत्यन्तसूक्ष्मे संदेहमापनो निश्चयाधिगमाथे क्षेत्रान्तरितस्य भगवतो ऽर्हतः पादमूल मौदारिकेण गरौरेणाशक्यगमनं|| मत्वा लब्धिप्रत्ययमेवोत्पादयति दृष्ट्वा । भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तस्य । 15 तैजसमपि शरीरं सब्धिप्रत्ययं भवति । __ * Komits च। + K वैक्रियं शरीरं। || K परक्यं गन्नुमितिमला। A •धर एव। $ C मूले । TKadds च। १ This is marked as a separate 'sutra by Mss. Bhandakar does the same. But S does not do so. H considers this to be a sutra नेजसमपि ॥ नेमसं शरीरं। ___s अथ तैजसकार्मणे कस्मिन् जन्मनि समुद्भवत इति नानयोनियमः सर्वत्राप्रतिहतमनित्वात्सर्वजन्मस मह तैजसं कार्मणं वा
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy