SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५४ तत्त्वार्थाधिगमसूत्रम् । [ रासू० ४५-४७।] ....... 10 भाज्यान्या चतुभ्यः । तद्यथा । तैजमकार्मणे वा स्याताम् । तैजसकार्मणौदारिकाणि वा स्यः । तैजसकार्मणवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकाहारकाणि वा स्युः ॥ कार्मणमेव वा स्यात् । कार्मलौदारिके वा स्याताम् । कार्मणवैक्रिये वा स्याताम् । कार्मणौदारिक- 5 वैक्रियाणि वा स्युः। कार्मणौदारिकाहारकाणि वा स्युः। कार्मणतेजसौदारिकवैक्रियाणि वा स्युः । कार्मणतेजसौदारिकाहारकाणि वा स्युः । न तु कदाचिद्युगपत्पञ्च भवन्ति । नापि वैक्रियाहारके युगपद्भवतः स्वामिविशेषादिति वक्ष्यते ॥ निरुपभोगमन्त्यम् ॥ ४५ ॥ ___ अन्यमिति सूत्रक्रमप्रामाण्यात्कार्मणमाह । तनिरुपभोगम् । न सुखदुःखे तेनोपभुज्यते न तेन कर्म बध्यते न वेद्यते नापि निर्जीयत इत्यर्थः ॥ शेषाणि तु सोपभोगानि । यस्मात्मुखदुःखे तैल्पभुज्येते कर्म बध्यते वेद्यते निर्जीर्यते च तस्मात्मोपभोगानौति॥ 15 अत्राह । एषां पञ्चानामपि शरीराणां संमईनादिषु त्रिषु? जन्मसु किं क जायत इति । पत्रोच्यते । नजमाद्यम् ॥ ४६॥ श्राद्यमिति सूचक्रमप्रामाण्यादौदारिकमाह । तगर्भ संमूर्छने वा जायते । 20 * Some Mss. add कामणनेजसे वा स्याताम् । + K for तु। # K adde 91 S KB विजम्मसु ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy