SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [अ० २ । सू. ७-६] द्वितीयोऽध्यायः । लेण्या पद्मलेण्या शुक्ललेण्या। इत्येते एकविंशतिरौदयिक*भावा भवन्ति । जौवभव्याभव्यत्वादीनि च ॥ ७॥ जीवत्वं भव्यत्वमभव्यत्वमित्येते त्रयः पारिणमिका भावा 5 भवन्तौति । श्रादिग्रहणं किमर्थमिति। अत्रोच्यते । अस्तित्व मन्यत्वं कर्तृत्वं भोकृत्वं गुणवत्त्वमसर्वगतत्वमनादिकर्मसन्तानबद्धत्वं प्रदेशामरूपत्वं नित्यत्वमित्येवमादयो ऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति । धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः । ये जीवस्यैव वैशेषिकास्ते स्वशब्देनोक्ता इति। एते 10 पञ्च भावास्त्रिपञ्चागझेदा जौवस्य स्वतत्त्वं भवन्ति । अस्तित्वादयश्च । किं चान्यत् । उपयोगो लक्षणम् ॥८॥ उपयोगो वक्षणं जीवस्य भवति । __सविविधो ऽष्टचतुर्भेदः॥६॥ 15 म|| उपयोगो द्विविधः साकारो ऽनाकारच ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः। स पुनर्यथासङ्ख्यमष्टचतुर्भदो भवति । * S probably omits धोदयिक K आदयिका भावा । + K प्रदेशवत्वं। KB • रूपित्वम्। K omits. || Var S omits. S says this is wrong, and in arguing says “यच भेरविधिः तत्र नच्छब्दो न प्रयुज्यते इति का खल नियमः" and further quotes VI 2 and VIII 2 in support of his argument. 6.....---
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy