SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [अ० १ । सू० ३५] प्रथमोऽध्यायः। तबन्नयवादाः। यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणेरेकोऽर्थः प्रमीयते* स्वविषयनियमात् न च ता विप्रतिपत्तयो भवन्ति तदन्नयवादा इति । आह च रनैगमशब्दार्थानामेकानेकार्थनयगमापेक्षः । देशसमग्रग्राही व्यवहारी नैगमो ज्ञेयः ॥ १ ॥ यत्संग्रहीतवचनं मामान्ये देशतो ऽथ च विशेषों । तत्संग्रहनयनियतं ज्ञानी विद्यालयविधिज्ञः ॥ २ ॥ समुदायव्यताकृतिसत्तासंज्ञादि निश्चयापेक्षम् । "लोकोपचारनियतं व्यवहारं विस्ततं विद्यात् ॥ ३ ॥ * K प्रतीयते। + H देशतो विशेषाच । K adds च । १s संक्षिप्ततररुचीनामनुग्रहार्थमार्याभिर्वक्नुकाम एवं प्रक्रमत बाह चेत्यादि अाह चेत्यात्मानमेव पर्यायान्तरवर्तिनं निर्दिशति । H प्रयासः अभिहितमेवार्थ पूर्वाचार्यबहुमतो ऽयमिति तत्संग्टह्यार्याभिरुपप्रदर्श यन्नाह । आह चेत्यादि । २ निगमो जनपदस्तत्रभवा नैगमाः शब्दास्तेषामर्था अभिधेया यतस्तेषां नैगमशब्दार्थानां । एको विशेषः अनेक सामान्यमनेकव्यक्त्याश्रितत्वात् तावेवार्थो एकानेकार्थो तयोरेकानेकार्थयार्नयः प्रकटनं प्रकाशनमेकानेकार्थनयः स एव गमः प्रकारः एकानेकार्थनय गमस्तमपेक्षते ऽभ्युपैति यः स एकानेकार्थनयगमापेक्षः । व्यवहारो ऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यामस्तौति व्यवहारी नैगमो नयो ज्ञातव्यः । ३ । अथ च = अथवा। & s संज्ञादयो नामस्थापनाद्रव्यभावाः । - ५ S लोकोपचारे नियतं निष्पन्न । उपचरितानुप चरितार्थाश्रयणादिस्ततं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy