SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. ___ शाखिति वाविधिविनिर्धातः पापयते ऽनुशियर्थः । चैङिति च पालनार्थ विनिश्चितः सर्वशब्दविदाम् ॥१८६॥ यस्माद्रागद्वेषोद्धृतचित्तान्समनुशास्ति सद्धर्म। मंत्रायते च दुःखाच्छास्त्रमिति निरुच्यते मद्भिः ॥१८७॥ शासनमामर्थन तु कंत्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तचैतत्मर्वविद्वचनम् ॥१८८॥ __जीवाजीवाः पुण्यं पापासवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्या नवपदार्थाः ॥१८६॥ जौवा मुक्ताः संसारिणश्च संसारिणस्वनेकविधाः । लक्षणतो विज्ञेया दित्रिचतुःपञ्चषड्भेदाः ॥ १८ ॥ द्विविधाश्चराचराख्यास्विविधाः स्त्रीपुंनपुंसका ज्ञेयाः । नारकतिर्यग्मानुषदेवाश्चतुर्विधाः प्रोक्ताः ॥१८ १॥ पञ्चविधास्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः । चित्यम्बुवहिपवनतरवस्त्रसाश्चेति षड्भेदाः ॥१६॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोतः स्थित्यवगाहज्ञानदर्शनादिपर्यायैः ॥१८३॥ . सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । माकारो ऽनाकारश्च सो ऽष्टभेदश्चतुर्धा च ॥१६४॥ . ज्ञानाज्ञाने पञ्चत्रिविकल्पे सो ऽष्टधातु साकारः। चतुरचक्षुरवधिकेवलदृविषयस्त्वनाकारः ॥१६॥ भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव । १ A. omits. इति.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy