SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. खाध्याय इति तपः षटप्रकारमन्यन्तरं भवति ॥१७॥ दिव्यात्कामरतिसुखात्त्रिविधेन विरतिरिति नवकं । औदारिकादपि तथा तयाष्टादशविकल्पम् ॥१७७॥ अध्यात्मविदो मूही परिग्रहं वर्णयन्ति निश्चयतः । तस्मादैराग्येशोराकिञ्चन्यं परो धर्मः ॥ १७८॥ दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् । दृढ़रूढघनानामपि भवत्युपशमो ऽल्पकालेन ॥१०८ ॥ ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान्। हन्ति परौषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८०॥ प्रवचनभक्तिः श्रुतसंपदुद्यमो व्यतिकरश्च मंविनैः । वैराग्यमार्गसद्भावभावधीस्थैर्यजनकानि ॥१८१॥ आक्षेपणिविक्षेपणि' विमार्गबाधनसमर्थविन्यासाम् । श्रोटजनश्रोत्रमनःप्रसादजननौं यथा जननौम् ॥१८॥ संवेदनौ च निवेदनौं च धा कथां सदा कुर्यात् । स्त्रीभकचौरजनपदकथाश्च दूरात्परित्याज्याः ॥१८३॥ थावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावदरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१८४॥ शास्त्राध्ययने चाध्यापने च मंचिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥१८५॥ । अब समाहारवंद चौणादिकोऽणिप्रत्ययः प्रत्यासत्यचच्या या ९ Var. H. अन्ये त्वचार्यायां चत्वार्यपि पदानि प्रथमाविभक्त्यन्तानि व्यायाति . १H. संवेजनों.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy