SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ०१.। सू० २१-२३।] . अत्राह। उक्तं श्रुतज्ञानम्। अथावधिज्ञानं किमिति । अचोच्यते ॥ विविधोऽवधिः ॥२१॥ भवप्रत्ययः क्षयोपशमनिमित्तश्च ॥ भवप्रत्ययो नारकदेवानाम् ॥ २२॥ नारकाणां देवानां च यथाखं भवप्रत्ययमवधिज्ञानं भवति। भवप्रत्ययं भवतको भवनिमित्तमित्यर्थः। तेषां हि भवोत्पत्तिरेव तस्य हेतुर्भवति पक्षिणमाकाशगमनवत् न शिक्षा न तप इति ॥ 10 यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥२३॥ यथोक्रनिमित्तः क्षयोपशमनिमित्त इत्यर्थः । तदेतदवधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति शेषाणम् । शेषाणामिति नारकदेवेभ्यः शेषाणाम् तिर्यग्यो निजानां मनुष्याणं च। अवधिज्ञानावरणौयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्वि- 15 धम्। तद्यथा। अनानुगामिकं श्रानुगामिकं होयमानक वर्धमानक धनवस्थितं अवस्थितमिति। तत्रानानुगामिकं यत्र * B किं यदस्यानकारमुदिडमिनि। +K नया for वेषाम्। + H omits भवतुकम् । SK adds इनि।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy