SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [अ० १। सू० २० ।] प्रथमोऽध्यायः । मर्षिभिरर्हद्भिस्तत्वाभाव्यात्परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तौर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसंपर्गणधरैर्दृधं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्वत्यन्तविशुद्धवागमैः परमप्रकृष्टवानतिशक्ति5 भिराचार्यः कालसंहननायुषादल्पशकौनां शिव्याणामनुग्रहाय यत्प्रोकं तदङ्गबाझमिति ॥ सर्वज्ञप्रणेतत्वादानन्याच्च ज्ञेयस्थ श्रुतज्ञानं मतिज्ञानान्महाविषयम् । तस्य च महाविषयत्वात्तांस्ताननधिकृत्य प्रकरणसमाप्यपेक्षमङ्गोपाङ्गनानात्वम् । किं चान्यत् । सुखग्रहणधारणविज्ञानापोह प्रयोगार्थ* च। अन्यथा 10 शनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवदुरध्यवसेयं स्यात् । एतेन' पूर्वाणि वस्वनि प्राभूतानि प्रामृतप्राभूतानि अध्ययनान्यद्देशाची व्याख्याताः ॥ अत्राह । मतिश्रुतयोस्तुल्यविषयत्वं वक्ष्यति । द्रव्येवमर्वपर्यायेविति। तस्मादकत्वमेवास्विति। अत्रोचते। उक्तमेतत् माम्पतकालविषयं मतिज्ञानं श्रुतज्ञानं तु त्रिकाल15 विषयं विशुद्धतरं चेति । किं चान्यत् । मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनो जस्खाभाव्यात्यारिणमिकम् । श्रुतज्ञानं तु तत्पूर्वकमाप्तोपदेशाद्भवतीति ॥ * K विज्ञानेहापोहप्रयोगार्थ । + H K.त्युदेशाः पदानि च व्याख्यातानि। * I. 27. SSC only. १8 H तस्य = श्रुतस्य । तांस्तानीनधिकृत्य जीवादौनाश्रित्य । २ 8 1 अपोहं = निश्चयं । ३ s H एतेनाङ्गोपाङ्गमेदप्रयोजनेम मुखग्रहणादिना ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy