SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 40 APPENDIX C. नेयार्थैरतिफल्गु भिश्च वचनेः किं च भ्रमं कुर्वते भिय्याणामिति शास्त्रविप्लवकराः प्रायः कुटोकाकृतः ॥५॥ संत्यज्य विस्तरमपास्य तथालजालमत्यर्थमर्थमवगम्य यथावबोधम् । पातश्च वाचकवचो विवृतिर्मयेयमास्तन्यते ऽबुधजनप्रतिबोधनार्थम् ॥ ८ ॥ तार्यचर्याचरणोरुचातरौं निर्विघ्नविघ्नौघविघातसुन्दरीम् । नमस्कियामाहितमंगलक्रियां श्रीमानुमाखातिरुवाच वाचकः ॥ ७ ॥ यथा । मू० प्रा० । ___ सर्वजननयनकान्नं नखलेखाविस्तदौधितिवितानम् । पादयुगचन्द्रमण्डलमभिरक्षतु नः सदा जैनम् ॥ १ ॥ मू० च इति जम्बद्वीपसमासे चतुर्थमाजिक समाप्तम् ॥ कृतिः सिताम्बराचार्यस्य महाकवेस्माखा तिवाचकस्येति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy