SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ APPENDIX C. जम्बूदीपममास सटीक मू० उमास्वाति टौ० विजयसिंह टौ० श्र० || TT || नमो वीतरागाय । श्रीमद्मपार्श्वप्रभुपादपद्म मानम्य वाचामधिदेवतां च । द्वौपोदधिक्षेत्रसमासमस्मि श्रीवाचकौयं विवृणोमि किंचित् ॥ १ ॥ क्व वाचकवचोवाच्यं क्व वाक्कल्पः किलेदृशः । यत्सत्यं चुलकेनास्मि मोहान्मित्सुर्महोदधिम् ॥ २ ॥ यदि वा किमेतया चिन्तयापि मे । यतः । 39 मुदितकौशिकसन्मुनिनायकः कुवलयप्रतिबोधविधायकः । मम निरस्ततमा जिनचन्द्रमा वितनुते वदतां द्युतिमान्द्रमाम् || ३ || वाक्यं कुत्रापि जैवाभिगममनुसरन् क्वापि तद्वृत्तिवाचम् जम्बूदीपज्ञपां च क्वचिदथ करण कुत्रचिच्चानुकुर्वन् । तुल्यार्थं जैनभद्रं विवृतिपदयुतं शास्त्रमुद्दौक्षमाणः प्रायो ऽन्यग्रन्थदृट्या विवृतिमहमिमां प्रस्तुवे मुग्धबुद्धिः ॥ ४ ॥ किं च । यद्दुर्बोधमतीव तद्विजहति व्यक्तार्थमित्युक्तितो व्यक्तार्थं तु विवृण्वते हि बहुधा रूपप्रसिड्यादिभिः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy