SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ APPENDIX 0. 38 तथा शेषद्यौपेषु पञ्चानाम् । खदीपेषु सर्वेषु प्रासादा हिमवइत् तट्राजधान्यश्च प्राक्पश्चात् ॥ लवणवाः समा अचुभितोंदका उदधयः ॥ हिमवतः प्राक्पश्चाद्विदिचु यादिषु नवान्तेषु योजनशतेषु उदधाववगाह्य तावदिस्तारायामाः सप्तमतान्तरद्दीपाश्चतुश्चतः प्रागुत्तरक्रमात् एकोरुकाभाषिकलाङ्गलिकवैषाणिका हयकर्णगजकर्णगोकर्णशष्कुलौकर्णा श्रादर्शमुखमेषमुखहयमुखगजमुखा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखा अश्वकर्णसिंहकर्णहस्तिकर्णकर्णप्रावरण उत्कामुखविद्युजिहमेघमुख विद्युद्दन्ताः घनदन्तगूढदन्त विशिष्टदन्तशुद्धदन्ताख्याः । तेषु हैमवतवद्युग्मपुरुषाः तदाख्याः अष्टधनु:शतोच्चाः पल्योपमासङ्ख्येयभागायुषः । तथा शिखरिणोऽपि ॥ (इति लवणोदधिसमासः ) धातकौखण्डदक्षिणोत्तराविष्वाकारनगौ सहस्रविस्ततौ तदधीच्चौ क्षेत्रायामौ पुष्करार्धं च तुल्याववगाहोच्छ्रायाभ्याम् । खपरिधिद्विगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वममाश्च इदनदौकुण्डद्यौपकाचनयमकचित्रविचित्रर्षभकूटवृत्तविजयार्धाः स्वायामतश्च दीर्घशैलमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदीनामवगाहश्च खविस्तारात् । योजनविलक्षषट्पञ्चाशत्महस्रसप्तविंशद्विशतायामौ विद्युत्भगन्धमादनौ पञ्चलबैकाचसप्ततिमहस्रमकानषष्टिशतायामौ माल्यवत्मौमनमौ षोडशलक्षषड्विंशतिसहस्रषोडशोत्तरशतायामौ विद्युत्प्रभगधमादनौ विंशतिलचत्रिचत्वारिंशत्महस्रमकानविंशतायामौ माल्य
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy