SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [अ॰ १ । स्रु० १६, २० । ] प्रथमोऽध्यायः । न चक्षुरनिन्द्रियाभ्याम् ॥ १८ ॥ चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति । चतुर्भिरिन्द्रियेः शेषेर्भवतीत्यर्थः । एवमेतन्मतिज्ञानं द्विविधं चतुर्विधं श्रष्टाविंशतिविधं श्रष्टषष्ट्युत्तरशतविधं षट्विंशत्त्रि5 शतविधं च भवति ॥ अत्राह । ग्टत्वौमस्तावन्मतिज्ञानम् । श्रथ श्रुतज्ञानं किमिति । अत्रोच्यते ॥ श्रुतं मतिपूर्व द्यनेकद्वादशभेदम् ॥ २० ॥ श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमाप्तवचनमागम 10 उपदेश ऐतिमाम्नायः प्रवचनं जिनवचनमित्यनर्थान्तरम् । "तद्विविधमङ्गबाह्ममङ्गप्रविष्टं च । तत्पुनरनेकविधं द्वादशविधं च यथासङ्ग्यम् । श्रङ्गबाह्यमनेकविधम् । तद्यथा । सामायिकं * H K तदेतदुद्विविध• । १SH विविधमिति इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । चतुर्विधमवग्रहादिमेदतः । व्यष्टाविंशतिविधमिति स्पर्शनादीनां मनःपर्यवसानानां षण्णामेकैकस्य चत्वारो मेदा अवग्रहादयस्ते समुदिताः सर्वेऽपि चतुर्विंशतिरुपजातास्ततश्चक्षुर्मनोवर्जः स्पर्शनादीनां यो व्यञ्जनानामवग्रहश्चतुर्भेदः स प्रचिप्तस्ततोऽष्टाविंशतिविधं भवति । यष्टषद्युत्तरशतविधमिति तस्या एवाष्टाविंशतेरेकैको भेदः षड्विधो भवति बच्चादिभेदेन । षट्त्रिंशत्रिशतविधमिति तस्या स्वाष्टाविंशतेरेकैको मेदो द्वादशधा भवति सेतरबङ्गादिद्वादशकेन ॥ २ s अपेक्षाकारणं चेह पूर्वमित्यनेनोच्यते ॥ H युगपदेव मतिश्रुतयो - र्लब्धिस्तत्कथं मतिपूर्वकत्वं । उच्यते । उपयोगापेक्षया श्रुतापयेोगा मविनिमित्त इत्यर्थः ॥ १९
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy