SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तत्त्वााधिगमसूत्रम् । [अ०११ सू०१७,११] त्यर्थः । *बड़वग्रवाति अस्यमवरक्षाति । बहुविधमवग्वाति एकविधमवग्याति। चिप्रमवग्टहाति चिरेणावग्टहाति। अनिश्रितमवग्रक्षाति निश्रित मवग्टहाति। अनुक्रमवग्टक्षाति उक्तमवग्टक्षातिर। ध्रुवमवग्टनाति अध्रुवमवग्टहातिम इत्येवमौहादौनामपि विद्यात् ॥ अर्थस्य ॥ १७॥ अवग्रहादयो मतिज्ञानविकल्या अर्थस्य भवन्ति । व्यञ्जनस्यावग्रहः ॥ १८॥ व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं विविधोऽवग्रहो व्यच्चनस्यार्थस्य च । ईहादयस्वर्थस्यैव ॥ - 10 * K, H add नद्यथा। + र बङमव। + K विन्द्यात् । १ एवं चौपचारिको (व्यावहारिको) ऽवग्रहत्तमङ्गोवत्व बहरहातौत्येतदुच्यते । न त्वेकसमयवर्तिनं नैश्चयिकम् । म तत्र बहुमवरहाति वेणवीणामदनपटहध्वनिसमुदयं क्षयोपशमोत्कर्षात् । कथमेतदिनिश्चीयते । उत्तरकालं तथा अपायादिदर्शनात् । न ह्यसत्यवग्रहमेदे स तथाविधो यतोऽतिप्रसङ्गात् । व्यावहारिकावग्रह मपेक्ष्यैवमुक्तमित्यन्ये । स ह्यपाय एवोत्तरेहाद्यपेक्षयावग्रह इति । २ ते निश्रितो लिङ्गप्रमितो ऽभिधीयते। म अनिश्रितं वेण्वादिशब्द मन्यनिरपेक्षमेव शब्दादिना मेरौशब्दग्रहणवदिति रव्याख्या ॥ ३ s says that the text is उक्तमवरटह्णाति अनुक्तमवग्रहाति but others through fear of अव्याप्तिदोष substitute निश्चितमवग्टह्णाति and अनिश्चितमवग्टह्णाति । F संदिग्धमवग्रहाति असंदिग्धमवग्रह्णाति & explains असंदिग्धं to mean निश्चितम् ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy