SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ 18 APPENDIX B. हस्तात्यस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोर्यन्मूऊर्ध्वगतं तं कुवसनै भेरधो यद्भुतम् । स्प; दुराजनैर्घनैरभिहतं यषितं कोटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तर्जिनप्रीतये ॥ १२ ॥ नैकपुष्पं विधा कुर्यान विन्द्यात्कलिकामपि । चम्पकोत्पलभेदेन भवेदोषो विशेषतः ॥ १३ ॥ गन्धधयाक्षतैः सग्भिः प्रदीपलिवारिभिः । प्रधानश्च फलैः पजा विधेया श्रीजिनेशितुः ॥ १० ॥ शान्तौ श्वेतं जये श्यामं भद्रे रक्तं भये हरित् । पोतं ध्यानादिकलाभे पञ्चवर्ण तु सिद्धये ॥ १५ ॥ (शान्तौ श्वेतं तथा पोतं लाभे श्यामं पराजये । मङ्गलार्थ तथा रक्तं पञ्चवणं तु सिद्धये ॥) खण्डिते सन्धिते छिन्ने रक्त रौद्रे च वाससि । दानपूजातपोहोमसन्ध्यादि निष्फलं भवेत् ॥ १६ ॥ पद्मासनसमासौनो नासाग्रन्यस्तलोचनः ।। मौनी वस्त्रास्तास्योऽयं पूजां कुर्याज्जिनेशितुः ॥ १७ ॥ खात्र* विलेपनविभूषणपुष्यवासधूपप्रदीपफलतन्दुलपत्रपगैः । नैवेद्यवारिवसनैश्चमरात पत्रवादित्रगौतनटनस्तुतिकोशझ्या ॥ १८ ॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगा द्यद्यप्रियं तदिह भाववशेन योज्यम् ॥ १६ ॥१ इति प्रसिद्ध्या श्रीउमाखातिवाचकविरचितं पूजाप्रकरणं समाप्तम् ॥ * वानं। + P कोशष्टद्धिः : १. Peterson's third Report App. I. P. 328. Folios 3. पूजाविधिप्रकरणं सभाषम् सू० उमास्वातिवाचकः।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy