SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Appendix B. अथ पूजाप्रकरणम् । स्वानं पूर्वामुखीभूय प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखौ ॥ १ ॥ गृहे प्रविशतां * वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्धहस्तोर्ध्व भूमिके ॥ २ ॥ नौचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नोचैर्नोचैस्ततो वंशसन्तत्यापि सदा भवेत् ॥ ३ ॥ यथार्चकः स्यात्पर्वस्या उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्जं विदिक्वर्जनमेव च ॥ ४ ॥ पश्चिमाभिमुखः कुर्यात्पूजां जैनेन्द्रमूर्तये । चतुर्थ सन्त विच्छेदो दक्षिणस्यामसन्ततिः ॥ ५ ॥ आग्नेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिर्नैव जायते । व्यंह्निजानुकरांसेषु मूर्ध्नि पूजा यथाक्रमम् ॥ ७ ॥ श्रीचन्दनं विना नैव पूजां कुर्यात्कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ॥ ८॥ नवभिस्तिलकैः पूजा करणौया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥ ८ ॥ मध्याह्ने कुसुमैः पूजा संध्यायां धूपदीपयुक् । वामाङ्गे धूपदाहः स्यादग्रपूजा तु संमुखौ ॥ १० ॥ व्यर्हतो दक्षिणे भागे दोषस्य विनिवेशनम् | ध्यानं च दक्षिणे भागे चैत्यानां वन्दनं तथा ॥ ११ ॥ * P सुख्यानके स्थितं । + A समं । + वंशः । ९ तदा स्यात्यन्ततिच्छेदो ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy