SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२८ तत्त्वार्थाधिगमसूत्रम्। [अगसू० ७।] कुर्यात् तेजोनिसर्गमामर्थमित्येतदादि ॥ इति* इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद्दारात्पर्शनाखादनघाणदर्शनश्रवणनि विषयाणां कुर्यात् । मंभित्रज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि ॥ मानसं कोष्टधुद्धित्वं बौजबुद्धिवं पदप्रकरणोद्देशाध्यायप्रामृतवस्तुपूर्वाङ्गानुमारित्वमृजुमतित्वं विपुलमतित्वं पर- 5 चित्तजानमभिलषितार्थप्राप्तिमनिष्टानवाप्तौत्येतदादि ॥ वाचिकं चौरासवित्वं मध्वात्रवित्वं वादित्वं सर्वस्तज्ञत्वौं सर्वसत्त्वावबोध/नमित्येतदादि । तथा विद्याधरत्वमाशौ विषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥ ततो ऽस्य निस्तृष्णत्वात्तेवनभिष्वक्त्रस्य मोहक्षपकापरि- 10 णामावस्थस्थाष्टाविंशतिविधं मोहनौयं निरवशेषतः प्रहीयते । ततश्छद्मस्थवीतरागत्वं प्राप्तस्थान्तर्मुहर्तेन ज्ञानावरणदर्शनावरणान्तरायाणि युगपदशेषतः प्रहीयन्ते। ततः संसारबौजबन्धनिर्मुकःफलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवलो सर्वज्ञः सर्वदर्णी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । 15 ततो वेदनौयनामगोत्रायुष्कक्षयात्फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान वाग्निः पूर्वोपात्तभववियोगाद्धत्वभावाचोत्तरस्याप्रादुर्भावाच्छान्तः संसारसुखमतौत्यात्यन्तिकमैकान्तिक निरुपमं निरतिशयं नित्यं निर्वाणसुखमवाप्नोतौति** ॥ * KD omit. : + K सर्वज्ञ। * C सर्वतत्त्वावबोधनम्, सर्वसत्वानुवोधनम् । $ D अनभिषक्तस्य, K • त्वत्तन्वेष्वनभि। || D क्षय for क्षपक । HD बन्धन for बन्ध, C निर्यः । ** K omits इति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy