SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [अ० १० । सू० ७।] दशमोऽध्यायः । च निम्रन्थानां संयमा*नुपालनविशुद्धिस्थान विशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानो ऽत्यन्तप्रहोणातरौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्कैकत्ववितर्कयो रन्यतरस्मिन्वर्तमानो नानाविधानृद्धिविशेषान्प्राप्नोति । तद्यथा । 5 श्रामभॊषधित्वं विघुडौषधित्वं? सौषधित्वं शापानुग्रहमामर्थ्यजननीमभिव्याहारसिद्धिमौशित्वं॥ वशित्वमवधिज्ञानं शारीरविकराणाङ्गप्राप्तितामणिमानं लघिमानं महिमानमणत्वम्। अणिमा बिमच्छि**ट्रमपि प्रविण्यामौता । लघुवं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि 10 महत्तरं शरीरं विकुर्वीत। प्राप्ति मिष्ठो ऽङ्गुल्यग्रेण मेरुशिखरभास्करादौनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत् भूमावविव निमन्जेदुन्मन्जेच्च । जङ्घाचारणत्वं येनाग्निशिखाधूमनौहारावश्यायमेघवारिधारामर्कटतन्तु?ज्योतिष्करभिवायनामन्यतममप्युपादाय|| वियति गच्छेत्ाा । वियगतिचारणत्वं येन 15 वियति भूमाविव गच्छेत् शकुनिवच्च प्रडोनावडौन**गमनानि कुर्यात् । अप्रतिघातित्वं पर्वतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि * K संयतातपा। + K स्थापन। + K विशेषेणा। 8 D विद्युडोषधित्वम् । || D अभिव्याहर। 4 KD शारीरौंच विकर । ** C श्याशौ। th D प्रविश्यामौति। tC मभूमामिव गच्छेत्, D प्राकाम्यः।-SS D मकटकतन्तु । LID अभ्युपादापाय। पाप C मच्छति। *** K लौन । * ++
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy