SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ [अ०६ । सू० २३ । ] नवमोऽध्यायः । पानोपकरणदिषु भवति। व्युत्सर्गः प्रितिस्थापनमित्यनर्थान्तरम्। एषो ऽप्यनेषणीयानपानोपकरणादिवशनीयाविवेकेषु च भवति। तपो बाह्यमनशनादि प्रकोण चानेकविधं चन्द्रप्रतिमादि। छेदो ऽपवर्तनमपहार इत्यनर्थान्तरम् । 5 स प्रव्रज्या दिवसापक्षमाससंवत्सराणामन्यतमेषां भवति । परिहारो मासिकादिः। उपस्थापनं पुनर्दोक्षणं पुनश्चरणं पुनर्ब्रतारोपणमित्यनर्थान्तरम् । तदेतनवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशड्यर्थं यथाई दीयते चाचर्यते पाच । चितौ संज्ञान10 विशुयोर्धातः तस्य चित्तमिति भवति **निष्टान्तमौणदिकं च ।। एवमेभिरालोचनादिभिः कृच्छ्रस्तपोविशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति चेतयंश्च न पुनराचरतीति। ततः प्रायश्चित्तम् । अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥ 15 ज्ञानदर्शनचारिचोपचाराः ॥२३॥ विनयश्चतुर्भेदः। तद्यथा। ज्ञानविनयः दर्शनविनयः चारित्रविनयः उपचारविनयः । तत्र ज्ञानविनयः पञ्चविधः * C संभक्तानपानोपरि धिगय्यादिषु। * SD अशकनीय। || C प्रव्रज्यादिवसादिपक्ष । ** D निटातम्। + SD प्रतिष्ठापनम् । 8 D प्रकीर्णकं वा। पाच चर्यवे च। ++ CD add इति। १ S प्रायः शब्देन वापराधो ऽभिधीयते । तेनालोचनादिना। 26
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy