SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [अ०६ । सू०७।] मवमोऽध्यायः। १९१ एवं ह्यस्य चिन्तयतः खजनसंज्ञकेषु स्नेहानुरागप्रतिबन्धो न भवति परसंज्ञकेषु च द्वेषानुबन्धः । ततो निःमङ्गतामभ्युपगतो मोक्षायैव यतत इत्येकत्वानुप्रेक्षा ॥ ४ ॥ शरीरव्यतिरेकेणात्मानमनुचिन्तयेत् । अन्यच्छरौरमन्यो 5 ऽहम् ऐन्द्रियकं शरीरमतीन्द्रियो ऽहम् अनित्यं शरीरं नित्यो ऽहम् अज्ञं शरीरं ज्ञो ऽहम् श्राद्यन्तवच्छरीरमनाद्यन्तो ऽहम् बहूनि च मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो|| न भवतीति अन्यश्च शरीरानित्यो ऽहमिति 10 निःश्रेयसे संघटत** इत्यन्यत्वानुप्रेक्षा ॥ ५ ॥ __ अचि खल्विदं शरीरमिति चिन्तयेत् । तत्कथमशुचौति चेदाद्युत्तरकारणाशचित्वादशुचिभाजनत्वादशच्युद्भवत्वादशुभपरिणामपाकानुबन्धादशक्यप्रतीकारत्वाचेति । तवाद्युत्तरकारणाशुचित्वात्तावच्छरीरस्याचं कारण|| शुक्र शोणितं च 15 तदुभयमत्यन्ताशुचौति । उत्तरमाहारपरिणामादि। तद्यथा। कवलाहारो हि ग्रस्तमात्र एव श्लेभाशयं*** प्राप्य श्लेष्मणा द्रवीकृतो ऽत्यन्ताशुचिर्भवति। ततः पित्ताशयं प्राप्य पच्यमानो ऽस्ली * D परजनसंज्ञकेषु। + D अभ्यागतो। SK omits इति। || D शरौरे प्रतिबन्धो। ** CD घटत। # C शरीरमनुचिन्तयेत्। $$ D करण। D करणं । - - -- *** D श्वेमाश्रय। ttt Cadds इति। * CKD घटते। T D अन्यत्वाच्च । D प्रतीकाराचेति । D omits इनि। D पिताश्रय।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy