SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम्। [१० । सू.5-1] ___ स एष प्रकृतिबन्धो ऽष्टविधो ऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंगझेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् । दूत उत्तरं यदक्ष्यामः । तद्यथा । मत्यादौनाम् ॥ ७॥ ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च । विकल्पांश्चैकश इति ॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलाख्यानगृद्धि वेदनौयानि च ॥८॥ चक्षुर्दर्शनावरणं अचक्षुर्दर्शनावरणं अवधिदर्शनावरणं केवल- 10 दर्शनावरणं निद्रावेदनीयं निद्रानिद्रावेदनीयं प्रचलावेदनौयं प्रचलाप्रचलावेदनौयं त्यानम्रद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति । सदसद्देद्ये ॥६॥ सदेचं अमद्धेद्यं च वेदनीयं विभेदं भवति । 15 Var s. Var H. मतिश्रुतावधिमनःपर्यायकेवलानाम् । २ K मत्यादीनां ज्ञानावरणं पञ्चविधम् । मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणम् । मत्यादौनां ज्ञानानामावरणानि पञ्च भवन्ति ॥ D as in text, but भवति for इति । ३ Var s. स्त्यानडि।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy