SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ [० ८ । सू० २ - ६ ] अष्टमोऽध्यायः । सकषायत्वाज्जौवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥ मकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् श्रादत्ते । कर्मयोग्यानिति* अष्टविधे। पुद्गलग्रहण कर्मशरीरग्रहणयोग्या5 नित्यर्थः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते [VIII. 25] ।। स बन्धः ॥ ३ ॥ म एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति । स पुनश्चतुर्विधः । 10 प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४ ॥ प्रकृतिबन्धः स्थितिबन्धः अनुभावबन्ध. प्रदेशबन्ध इति । तत्र आद्यो ज्ञानदर्शनावरणवेदनौयमोहनौयायुष्कनामगोचान्तरायाः ॥ ५ ॥ श्रद्य इति सूत्रक्रमप्रामाण्यात्प्रकृतिबन्धमाह । सो ऽष्टविधः । तद्यथा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयं श्रायुष्क 15 नाम गोचं अन्तरायमिति । किं चान्यत् १६७ पञ्चनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशद्दिपञ्चभेदा यथाक्रमम् ॥ ६ ॥ * S perhaps omits this. C कर्मणो योग्यानिति । + B अष्टविधपुद्गलग्रहणे ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy