SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठोऽध्यायः । 10 अत्राह । उक्ता जीवाजीवाः । श्रथास्त्रवः क इत्यास्त्रव प्रसिद्ध्यर्थमिदं प्रक्रम्यते* कायवाङ्मनःकर्म योगः ॥ १ ॥ कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो 5 योगो भवति । स एकशो द्विविधः । शुभाशुभश्च । तत्राशुभ हिंसास्तेयाब्रह्मादौनि कायिकः । सावद्यानृतपरुषपिशुनादीनि वाचिकः । श्रभिध्या' व्यापादे यसूयादीनि मानसः ॥ अतो विपरीतः शुभ इति ॥ स श्रस्रवः ॥ २ ॥ स एष त्रिविधो ऽपि योग श्रस्रवसंज्ञो भवति । शुभा - शुभयोः कर्मणोरास्रवणदास्रवः सरःसलिलावाहिनिर्वाहि स्रोतोवत् ॥ शुभः पुण्यस्य ॥ ३॥ शुभो योगः पुण्यस्यास्रवो भवति ॥ * DS प्रक्रियते । + C मानसिकः । + D विपरीतं । १ अभिध्या = coveting another's property. २ व्यापाद = malice. ३ निर्वाह्निन् = discharging. 8 B द्विविधो ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy