SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३० तत्वार्थाधिगमसूत्रम् । [अ०५ । सू. २७-२८:1] स्कन्धा उत्पद्यन्ते विप्रदेशादयः । तद्यथा। द्वयोः परमाखोः संघाताविप्रदेशः। द्विप्रदेशस्याणोश्च संघातात्त्रिप्रदेशः । एवं सङ्येयानामसङ्ख्येयानामनन्तामनन्तानन्तानां च प्रदेशानां संघातात्तावत्प्रदेशाः ॥ एषामेव भेदाविप्रदेशपर्यन्ताः ॥ एत एवा संघातभेदाभ्यामेकसामायिकाभ्यां विप्रदेशादयः स्कन्धा । उत्पद्यन्ने । अन्यस्य संघातेनान्यतो भेदेनेति ॥ अत्राह । अथ परमाणुः कथमुत्पद्यत इति । अत्रोच्यते । . भेदादणुः ॥ २७॥ भेदादेव परमाणुरुत्पद्यते न संघातादिति ॥ __ भेदसंघाताभ्यां चाक्षुषाः ॥ २८॥ 10 भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते। अचाक्षुषास्तु चथोकात्संघाताझेदात्मंघातभेदाचेति ॥ अत्राह। धर्मादौनि सन्तौति कथं ग्राह्यत इति । अत्रोच्यते । लक्षणतः॥ किं च मतो लक्षणमिति । अत्रोच्यते । उत्पादव्ययध्रौव्ययुक्तं सत् ॥ २६ ॥ उत्पादव्ययौ धौव्यं च युक्तं मतो लक्षणम्। यदुत्पद्यते 15 * K Bअनन्तामामनन्नानाम् । + C न रव च। * Var S एकसमयिकाभ्यां । 8. B adds पनाह। || C has उत्पादव्ययाभ्यां प्रौव्येण च युक्तं सतो लक्षणम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy