SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [प• ५ । सू. २५, २६] पचमोऽध्यायः । त्रौत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट' इति ॥ तमश्छायातपोद्योताश्च परिणामजाः॥ सर्व एवैते स्पर्मादयः पुरलेखेव भवन्तौति । अतः पुद्गलास्तदन्तः ॥ अचाह । किमर्थं स्पर्शादौनां शब्दादीनां च पृथक्सूच5 करणमिति। अत्रोच्यते । स्वर्णादयः परमाणष कन्धेषु च परिणामजा एव भवन्तीति । शब्दादयस्तु स्कन्धेम्व व भवन्धनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥ त एते पुद्गलाः समामतो द्विविधा भवन्ति । तद्यथा अणवः स्कन्धाश्च ॥२५॥ 10 कारणमेव तदन्यं सूमो नित्यश्च भवति परमाणुः । एकरसगन्धवर्ण विस्पर्श: कार्यलिङ्गश्च ॥ इति । तत्राणवो ऽबद्धवाः स्कन्धास्तु बद्धा एव ।। अचाह। कथं पुनरेतद्वैविध्यं भवतीति। अत्रोचते । स्कन्धास्तावत् 15 संघातभेदभ्य उत्पद्यन्ते ॥ २६ ॥ संघातातेदात्मंघातभेदादिति। एभ्यस्त्रिभ्यः कारणेभ्यः - + Dकारणमच। * K B D अनुघटः अनुवटः । * D स्कन्धाथ। १ घनुवटमेदश्च वंशेक्षयरित्वगुत्पाटनम् ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy