SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । प्रथमोऽध्यायः । सम्यग्दर्शनज्ञानचारिचाणि मोक्षमार्गः ॥ १ ॥ च्यामः । सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारिचमित्येष * त्रिविधो मोक्षमार्गः । तं पुरस्ताल्लचणतो विधानतश्च विस्तरेणोपदेशास्त्रानुपूर्वीविन्यासार्थं तुद्देश मात्रमिदमुच्यते । 5 एतानि च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्यसाधनानौ त्यतस्त्त्रयाणां ग्रहणम् । एषां च पूर्वलाभे भजनौयमुत्तरं । उत्तरलाभे तु नियतः पूर्वलाभः । तत्र सम्यगिति प्रशंसार्थे निपातः समञ्चतेवर भावः ? दर्शनमिति । "दृशेर * B • त्येव । ↑ K omits इति । + A & B तद्देश० । SK भावे । - १ S शास्त्रक्रमरचनार्थम् । अवशिष्ट पदार्थाभिधानं उद्देशः । २s च = हि । ३s व्युत्पत्तिपतेऽप्यर्थप्रदर्शनायाह समञ्चतेर्वा संपूर्वादच स्वाध्यमेतद्रूपमित्यर्थः ... समञ्चति मच्छति व्याप्नोति सर्वान्द्रव्यभावानिति सम्यग् .. ... वा शब्दो विकल्प प्रदर्शनाय एतस्मिंश्च पक्षे किलाधिगमसम्यग्दर्शनं कथितम् । 8 H भावो दर्शनं दृशेः । अव्य० ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy