SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (१०) भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ ८१॥ पिब स्वाद च जातशोभने ! यदतीतं वरगात्रि! तन्न ते । नहि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥८२॥ किंच, पृथ्वी जलं तेजो वायुभूतचतुष्टयम् । चैतन्यभमिरेतेषां मानं त्वक्षजमेव हि ॥ ८३ ॥ पृथ्व्यादिभूतसंहत्यां तथादेहादिसंभवः। मदशक्तिः सुराङ्गेभ्यो यद्वत् तद्वत् स्थितात्मता ॥ ८४ ॥ तस्माद् दृष्टपरित्यागाद् यद् अदृष्टे प्रवर्तनम् । लोकस्य तद् विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥८५॥ साध्यावृत्ति-निवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मते तेषां सा* चाऽऽकाशात् परा नहि ॥८६॥ लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥ ८७ ॥ * · धर्मः कामात् परो नहि ' इति पाठभेदः ।
SR No.022514
Book TitleJain Darshan
Original Sutra AuthorN/A
AuthorKalahansvijay
PublisherVarddhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1945
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy