________________
(११)
न देवाः ॥५१॥ औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षा युषोऽनपवायुषः ॥५२॥
इति द्वितीयोऽध्यायः॥२॥
अथ तृतीयोऽध्यायः।
रत्नशर्करावालुकापङ्कधमतमोमहातमःप्रभाभूमयो घनाम्बुवाता
काशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः॥१॥
__तासु नरकाः॥२॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥
परस्परोदीरितदुःखाः ॥४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः॥६॥ जम्बूद्वीपलवणादय शुभनामानो द्वीपसमुद्राः ॥७॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः॥ ८॥ तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो
जम्बूद्वीपः ॥९॥ तत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतैरा
वतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः॥११॥ द्विर्धातकीखण्डे ॥१२॥
पुष्करार्धे च ॥ १३॥ प्राग्मानुषोत्तरान्मनुष्याः॥१४॥
आयो ग्लिशश्च ॥ १५॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः॥१६॥
नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥१७॥ तिर्यग्योनीनां च ॥१८॥
इति तृतीयोऽध्यायः ॥३॥