SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ (१०) लब्ध्युपयोगी भावेन्द्रियम् ।। १८ ॥ उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शनरसनबाणचक्षुःश्रोत्राणि ॥ २० ॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१ ॥ श्रुतमनिन्द्रियस्य ।। २२॥ वाय्वन्तानामेकम् ॥ २३॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४॥ संशिनः समनस्काः ॥२५॥ विग्रहगतौ कर्मयोगः ॥२६॥ अनुश्रोणि गतिः॥२७॥ आविग्रहा जीवस्य ॥२८॥ विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २९ ॥ एकसमयोऽविग्रहः ॥ ३०॥ एक द्वौ वानाहारकाः॥३१॥ सम्मूर्छनगर्भोपपाता जन्म ॥ ३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः॥ ३३॥ जरायवण्डपोतजानां गर्भः॥३४॥ नारकदेवानामुपपातः॥ ३५ ॥ शेषाणां सम्मूर्छनम् ॥ ३६॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥ तेषां परं परं सूक्ष्मम् ॥ ३८॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥ अनन्तगुणे परे ॥ ४०॥ अप्रतिघाते ॥४१॥ अनादिसम्बन्धे च ॥४२॥ __ सर्वस्य ॥ ४३॥ , तदादीनि भाज्यानि युगपेदकस्याचतुर्यः॥४४॥ निरुपभोगमन्त्यम् ॥ ४५ ॥ गर्भसम्मईनजमाद्यम् ॥ ४६॥ वैक्रियमोपपातिकम् ॥४७॥ लब्धिप्रत्ययं च ॥४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy