SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (१८) તેમના સમાજમાં તે ન હોય તેમ ગણી વ્યાખ્યા કરી છે તેથી તે થી તે ગાથાઓ કદાચ પ્રક્ષેપ હેય. १६ लोकप्रकाश सर्ग ३४ युगप्रधान विषमेऽपि च कालेऽस्मिन् भवन्त्येवं महर्षयः। निग्रन्थैः सदृशाः केचिच्चतुर्थारकवर्तिभिः ॥१०० ॥ श्री सुधर्मा च जम्बूश्च प्रभवः सूरिशेखरः। शय्यंभवो यशोभद्रः संभूतिविजयाह्वयः ॥ ११४ ॥ भद्रबाहूस्थूलभद्रौ महागिरिसुहस्तिनौ । धनसुंदरश्यामायौँ स्कन्दिलाचार्य इत्यपि ॥११५ ॥ रेवतीमित्र धर्मोऽथ भद्रगुप्ताभिधो गुरुः । श्रीगुप्तवज्रसंज्ञार्यरक्षितौ पुष्पमित्रकः ॥ ११६ ॥ प्रथमस्योदयस्यैते विंशतिः मूरिसत्तमाः। त्रयोविंशतिरुच्यन्ते द्वितीयस्याथ नामतः ॥ ११७ ॥ . श्रीवज्रो नागहस्ती च रेवतीमित्र इत्यपि । सिंहो नागार्जुनो भूतदिन्नः कालकसंज्ञकः ॥ ११८ ॥ सत्यमित्रो हारिलश्च जिनभद्रो गणीवरः। उमास्वातिः पुष्पमित्रः संभूतिः सरिकुं नरः ॥ ११९ ॥ तथा माढरसंभूतो धर्मश्रीसंज्ञको गुरुः । ज्येष्टांगः फल्गुमित्रश्च धर्मघोषाहयो गुरुः ॥ १२० ॥
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy