SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ( १८:) हारियेत्यादि, बलिस्सहस्यापि शिष्यं हारीतगोत्रं स्वाति स्वातिनामानं, च समुच्चये, वन्दे । तथा स्वातिशिष्यं हारीतगोत्रं, च समुच्चये, स च भिन्नक्रमः, श्यामार्य च वन्दे । तथा श्यामार्यशिष्यं कौशिकगोत्रं शाण्डिल्यं शाण्डिल्यनामानं वन्दे, किंभूतमित्याह, आयजीतधरं, आरात्सर्वहेयधर्मेभ्योऽर्वाक् यात आर्य, जीतमिति सूत्रमुच्यते, जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यायाः, मर्यादाकारणं च सूत्रमुच्यते, तथाधन धारणे ध्रियते धारयतीति धरः “लिहादिभ्यः" इत्यच्प्रत्ययः। आर्यजीतस्य धर आर्यजीतधरस्तम्, अन्ये तु व्याचक्षते शाण्डिल्यस्यापि शिष्य आर्यगोत्रो जीतधरनामा मूरिरासीत् ॥ २८ ॥ x x x तथा धीया राजते इति धीरस्तं, तथा श्रुतसागरपारगम् । (३०)। नाणंमीत्यादि आर्यमङ्गोरपि शिष्यं आर्यनंदिलक्षपणं प्रसन्नमनसम् ॥ x x ओघश्रुतसमाचारकास्तान् नागार्जुनवाचकान्वन्दे । (४०)। वरतवियेत्यादि गाथात्रयं वरं प्रधानं साध षोडशवर्णिकारूपं तापितं ___x x x तं दृष्यगणिनं प्रयतः प्रयत्न परः प्रणमामि । पुनरपि दृष्यगणिनां एव स्तुतिमाह । ४७ । सुकुमालेत्यादि तेषां दृष्यगणिनां प्रावचनिकानां x x x x નજિસૂત્ર ઉપરના હરિભદ્રસૂરિ અને મલયગિરિ બને ટીકાકાર ર૫ મી ગાથાથી ૫૦ મી ગાથાઓ સુધીમાં ૩૧-૩ર-૪૧ -જર-૪૮ ગાથાઓ ઉપર અર્થ કરતા નથી. એટલું જ નહિ પણ
SR No.022502
Book TitleTattvarthahigam Sutram Sarahasyam
Original Sutra AuthorN/A
AuthorJain Shreyaskar Mandal
PublisherJain Shreyaskar Mandal
Publication Year1916
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy