________________
प्रथमोऽध्यायः
६७ कर्षविशेषेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते चक्षुः, मनश्चाप्राप्तमतो नानयोर्व्यञ्जनावग्रहोऽस्ति ॥ चक्षुषोऽप्राप्यकारित्वं कथमप्यवसीयते । आगमतो युक्तितश्च ॥ आगमतस्तावत्- पुढे सुणोदि सई अपुट्ठ पुण पस्सदे एवम् । फासं रसं च गन्धं वद्धं पुठं वियाणादि ॥१॥ युक्तितश्च- अप्राप्यकारि चक्षुः स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगिन्द्रियवत् स्पृष्टमञ्जनं गृह्णीयात् ॥ न तु गृह्णात्यतो मनोवदप्राप्यकारीत्यवसेयम् । ततश्चक्षुर्मनसी वर्जयित्वा शेषाणामिन्द्रियाणां व्यञ्जनावग्रहः । सर्वेषामिन्द्रियानिन्द्रियाणामर्थावग्रह इति सिद्धं ॥
__ आह निर्दिष्टं मतिज्ञानं लक्षणतो विकल्पतश्च; तदनन्तरमुद्दिष्टं यत् श्रुतं तस्येदानी लक्षणं विकल्पश्च वक्तव्य इत्यत आह ॥
॥ श्रुतं मतिपूर्व ड्यनेकद्वादशभेदम् ॥ २० ॥
श्रुतशब्दोऽयं श्रवणमुपादाय व्युत्पादितोऽपि रूढिवशात् कस्मिंश्चिज्ज्ञानविशेषे वर्तते ॥ यथा कुशलवनकर्मप्रतीत्या व्युत्पादितोऽपि कुशलशब्दो रूढिवशात्पर्यवदाते वर्तते ॥ कः पुनरसौ ज्ञानविशेष इति अत आह “ श्रुतं मतिपूर्वमिति " श्रुतस्य प्रमाणत्वं पूरयतीति पूर्व निमित्तं कारणमित्यनान्तरम् ॥ मतिनिर्दिष्टा । मतिः पूर्वमस्य मतिपूर्वं मतिकारणमित्यर्थः ॥ यदि मतिपूर्व श्रुतं तदपि मत्यात्मकं प्राप्नोति कारणसदृशं हि लोके कार्य दृष्टमिति। नैतदैकान्तिकम् । दण्डादिकारणोऽयं घटो न दण्डाद्यात्मकः । अपि च सति तस्मिन् तदभावात् सत्यपि मतिज्ञाने बाह्यश्रुतज्ञाननिमित्तसन्निधानेऽपि प्रबलश्रुतावरणोदयस्य श्रुताभावः । श्रुतावरणक्षयोपशमप्रकर्षे तु सति श्रुतज्ञानमुत्पद्यत इति मतिज्ञानं निमित्तमात्रं ज्ञेयम् ॥ आह श्रुत