________________
प्रथमोऽध्यायः ५३ असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ तिर्यग्गतौ तिरश्चां सर्वतः स्तोकाः सँयतासँयताः। इतरेषां सामान्यवत् ॥ मनुष्यगतौ मनुष्याणामुपशमकादिप्रमत्तसंयतान्तानां सामान्यवत् ॥ ततः संख्येयगुणाः संयतासँयताः ॥ सासादनसम्यग्दृष्टयः संख्येयगुणाः ॥ सम्यग्मिथ्यादृष्टयः संख्येयगुणाः ॥ असंयतसम्यग्दृष्टयः संख्येयगुणाः ॥ मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ देवगतौ देवानां नारकवत् ॥ (२) इंद्रियानुवादेन- एकेन्द्रियविकलेन्द्रियेषु गुणस्थानभेदो नास्तीत्यल्पबहुत्वाभावः ॥ इन्द्रियं प्रत्युच्यते । पञ्चेद्रियायेकेन्द्रियान्ता उत्तरोत्तरं बहवः ॥ पञ्चन्द्रियाणां सामान्यवत् । अयं तु विशेषः- मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ ( ३ ) कायानुवादेन- स्थावरकायेषु गुणस्थानभेदाभावादल्पबहुत्वाभावः । कायं प्रत्युच्यते । सर्वतस्तेजःकायिका अल्पाः । ततो बहवः पृथिवीकायिकाः। ततोऽप्कायिकाः। ततो वातकायिकाः । सर्वतोऽनन्तगुणा वनस्पतयः ॥ त्रसकायिकानां पञ्चेन्द्रियवत् ॥ ( ४ ) योगानुवादेन- वाङ्मानसयोगिनां पञ्चेन्द्रियवत् । काययोगिनां सामान्यवत् ॥ (५) वेदानुवादेन- स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानां च सामान्यवत् ।। (६) कषायानुवादेन- क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः- मिथ्यादृष्टयोऽनन्तनुणाः ॥ लोभकषायाणां द्वयोरुपशमकयोस्तुल्या संख्या । क्षपकाः संख्येयगुणाः । सूक्ष्मसाम्परायशुध्धुपशमकसँयता विशेषाधिकाः । सूक्ष्मसाम्परायक्षपकाः संख्येयगुणाः । शेषाणां सामान्यवत् ।। (७) ज्ञानानुवादेनमत्यज्ञानिश्रुताज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । मिथ्यादृष्टयोऽसंख्येयगुणाः ॥ मतिश्रुतावधिज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाश्चत्वारः क्षपकाः संख्येयगुणाः। अप्रमत्त