________________
५२
सर्वार्थसिद्धिः मकानामौपशमिको भावः । औपशमिकं सम्यक्त्वम् ॥ सासादनसम्यग्दृष्टेः पारिणामिको भावः ॥ सम्यमिथ्यादृष्टेः क्षायोपशमिको भावः ॥ मिथ्यादृष्टेरौदयिको भावः। (१३) संज्ञानुवादेनसंज्ञिनां सामान्यवत् । असंज्ञिनामौदयिको भावः ।। तदुभयव्यपदेशरहितानां सामान्यवत् ।। (१४) आहारानुवादेन- आहारकाणामनाहारकाणां च सामान्यवत् ॥ भावः परिसमाप्तः ॥
अल्पबहुत्वमुपवर्ण्यते ॥ तत् द्विविधं सामान्येन विशेषेण च ॥ सामान्येन तावत्-त्रय उपशमकाः सर्वतः स्तोकाः स्वगुणस्थानकालेषु प्रवेशेन तुल्यसंख्याः ॥ उपशान्तकषायास्तावन्त एव ॥ त्रयः क्षपकाः संख्येयगुणाः । क्षीणकषायवीतरागच्छद्मस्थास्तावन्त एव ॥ सयोगकेवलिनोऽयोगकेवलिनश्च प्रवेशेन तुल्यसंख्याः ॥ सयोगकेवलिनः स्वकालेन समुदिताः संख्येयगुणाः । ८९८५०२ ॥ अप्रमत्तसँयताः संख्येयगुणाः। २९६९९१०३ । प्रमत्तसँयताः संख्येयगुणाः। ५९३९८२०६॥ सँयतासँयता असंख्येयगुणाः ॥ सासौदनसम्यग्दृष्टयोऽसंख्येयगुणाः॥ सम्यग्मिथ्यादृष्टयः संख्येयगुणाः। असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः॥ मिथ्यादृष्टयोऽनन्तगुणाः।। विशेषेण (१) गत्यनुवादेन- नरकगतौ सर्वासु पृथिवीषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः ।
१ अष्टसु समयेषु प्रवेशेन एको वा द्वौ वा त्रयो वा इत्यादिजघन्या ॥ उत्कृष्टास्तु १६॥२४॥३०॥३६॥४२॥४८॥५४ स्वगुणस्थानकालेषु प्रवेशेन तुल्यसंख्याः ॥ संख्याकथनावसरे प्रोक्ताः । तत्र द्रष्टव्यम् ॥
२ सयतासंयता: संख्येयगुणाः । संयतासंयतानां नास्त्यल्पबहुत्वम् । एकगुणस्थानवर्तित्वात् । संयतासंयतानामिव गुणस्थानभेदात् १३०००००००॥ ३ सासादनसम्यग्दृष्टयः संख्येयगुणाः ५२०००००००॥ ४ सम्यग्मिथ्यादृष्टयः संख्येयगुणाः १०४००००००० ॥ ५॥ असंयतसम्यग्दृष्टयः संख्येयगुणाः ७०००००००००॥ इति श्रुतसागरः ॥