________________
सर्वार्थसिद्धिः नान्तर्मुहूर्तः । उत्कर्षेण पल्योपमासंख्येयभागः ॥ एकजीवं प्रति जघन्यः उत्कृष्टश्चान्तर्मुहूर्त्तः ॥ असंयतसम्यग्दृष्टानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः “ ॥ तिण्णि सहस्सा सत्त य सदाणि तेहत्तरं च उस्सासा । एसो हैवइ मुहुत्तो सव्वेसिं चेव मणुयाणम् ॥” उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि ॥ संयतासंयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षण पूर्वकोटी देशोनौं । प्रमत्ताप्रमत्तयो नाजीवापेक्षया सर्वः काल. । एकजीवं प्रति जघन्येनकः समयः ॥ उत्कर्षेणान्तर्मुहूर्तः ॥ चतुर्णामुपशमकानां नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्कर्षणान्तर्मुहूर्तः । चतुर्णी क्षपकाणामयो
१ त्रीणि सहस्राणि सप्त शतानि त्यधिकसप्ततिरुच्छ्वासा मुहूत्तेः कथ्यते३७७३ २ यः कश्चित्संयमी सम्प्राप्तमृतिः सर्वार्थसिद्धावुत्पनस्तत्र खस्थिति जीवित्वा मृतो मनुप्यगतावुत्पनो यावद्देशसंयमं सकलसंयम वा गृहाति तावत्साधिकत्रयस्त्रिंशत्सागरोपमकालोऽसंयतसम्यग्दृष्टेरुत्कृकालो वेदितव्यः । यद्यपि " वेदगसम्मत्तहिदि जहण्णमेतामुहुत्तमुक्कस्स । छासहिसायरुवमा णिद्दिठा मणुवदेवहवे।" इति गाथोदितप्रकारेण वेदकसम्यक्त्वस्य उत्कर्षेण षट्षष्टिसागरोपमपर्यन्तं स्थितिसम्भवेऽपि असंयमेन सह तावत्कालं तस्यावस्थानासम्भवात् । मध्य देशसंयमसकलसंयमयोः प्राप्तिसम्भवादिह तस्योत्कृष्टत्वेनाग्रहणम् । इह खल्वसंयतसम्यग्दृष्टिकाल: परीक्षितुमुपक्रान्तो न तु सम्यक्त्वकालः ॥
३ वर्षाष्टकं शैशवमतीत्य गृहीतदेशसंयमः पूर्वकोट्यायुर्यो जीव' आमरणाद्देशसंयम पालयात तदपेक्षया देशोनपूर्वकोटी देशसंयतकाल: ॥
४ नन्वेवं मिथ्यादृष्टेरप्येकसमय. कस्मान्न सम्भवतीत्यनुपपन्नम् । कोऽर्थः ? मिथ्या दृष्टेरेकसमयः कालो न घटते इत्यर्थः । कस्मान ? प्रतिपन्नमिथ्यात्वस्यान्त. मुहूर्तमध्ये मरणासम्भवात् । तदुक्तम् मिथ्यात्वे दर्शनात्प्राप्ते नास्त्यनन्ता. नुबन्धिनाम् । यावदकालिकापाकान्तर्मुहूर्ते मृतिर्न च ॥ १ ॥ सम्यमिथ्यादृष्टेः परिमाणकाले तदगुणस्थ नत्यागानै कसमय. सम्भवतीति प्रतिपन्नासंयतसंयतासंयतगुणोऽप्यन्तर्मुहूर्तमध्ये न म्रियते । अतोऽसंयतसंयतासंयतयोरप्येकसमयो न भवति ॥