________________
प्रथमोऽध्यायः
चतुर्दशभागा वा देशोनाः । संयोगकेवलिनां लोकस्यासंख्येयभागः सर्वलोको वा। अयोगकेवलिनां लोकस्यासंख्ययभागः ॥ स्पर्शनं व्याख्यातम् ॥
कालः प्रस्तूयते ॥ स द्विविधः सामान्येन विशेषेण च । सामान्येन तावत्- मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया त्रयो भङ्गाः । अनादिरपर्यवसानः अनादिसपर्यवसानः सादिसपर्यवसानश्चेति ॥ तत्र सादिः सपर्यवसानो जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्धपुद्गलपरिवत्र्तों देशोनः ॥ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः ॥ एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण षडावलिकाः ॥ सम्यमिथ्यादृष्टेर्नानाजीवापेक्षया जघन्ये
१ प्रतरलोकपूरणसमुद्धातवर्तिनाम् ॥ २ आहारामार्गणायां गोमट्टसारे गाथा॥ विग्गहगतिमावण्णा केवळिणो समुहदो अजोगी य। सिद्धा य अणाहारा सेसा आहारिणो जीवा ॥१॥
३ अनादिरपर्यवसानो मिथ्यात्वकालः अभव्येषु । अनादिमिथ्यादृष्टिर्यः कश्चन भव्यः प्रथमोपशमसम्यक्त्वं गृहीष्यात तस्य प्राक्तनमिथ्यात्वकाल: अनादिसपर्यवसानः। कश्चित्तु गृहीतसम्यक्त्वो मिथ्यात्वं प्राप्नोति तस्य तन्मिथ्यात्वं सादिसपर्यवसानम् ॥
४ यः कश्चित् गृहीतवेदकोपशमसम्यक्त्वो मिथ्यात्वं प्राप्य संसारे परिभ्रमति स नियमेनार्द्धपुद्गलपरिवर्तन कालपरिसमाप्तौ संसारे न तिष्ठति किं तु मुक्तो भवति ॥ तदुक्तम्- " पुद्गलपरिवधि परितो व्यालीढवेदकोपशमौ। वसतः संसाराब्धौ क्षायिकदृष्टिर्भवचतुष्कः ॥” इति । सम्यक्त्वग्रहणं पुन: अर्धपुद्गलपरिवर्तनपरिसमाप्तेः प्रागेव भवति । अन्यथा तदा मुक्तयनुपपात्तः स्ततः सादिपर्यवसानमिथ्यात्वकालस्योत्कृष्टस्य देशे न र्धपुद्गलपारीवर्तत्वं युक्तमेव॥
५ आवलिका चासंख्यातसमयलक्षणा भवति गोमट्टसारे जीवकाण्डे सम्यक्त्वमार्गणाया तथा चोक्तम्- आवलि असंखसमया संखज्जावलिसमूह उस्सासो। सत्तुस्सासो थोऊ सत्तत्थोवो लवो भणओ ॥