SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २७ प्रथमोऽध्यायः पञ्चैव। अथवा येषां मते सासादन एकेन्द्रियेषु नोत्पद्यते तन्मतापेक्षया द्वादशभागा न दत्ताः । सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । तेजोलेश्यैमिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यग्मिथ्यादृष्टयसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः । संयतासंयतर्लोकस्यासंख्ये चतुर्थी तस्यां मध्यमा नीला । पञ्चम्यां पृथिव्यां उपरिभेषु चतुर्विन्द्रकेषु उत्कृष्टा सैव । चरमेन्द्रकेषु उत्कृष्टा नीललेश्या जघन्या कृष्णलेश्या च भवति । षष्ठयां मध्यमा कृष्णले.इया। सप्तम्यां पृथिव्यां उत्कृष्टा कृष्णलेश्या । गोमट्टसारलेश्यामार्गणागतेयं गथा। ततः षष्ठपृथिवीत: मारणान्तिकं कुर्वाणान् कृष्णलेश्यासासादनान्प्रति पञ्च चतुर्दश भागा: कथिताः ॥ सप्तमपृथिवीपरित्यागः कुत इति चेत्- “ तमतमगुणपडिवण्णा य ण मरंतीति” वचनेन तत्रत्यसासादनान मरणाभावात् । मरणाभावेऽपि मारणान्तिकाभावप्रततिः कथमिति चेत् कृष्णलेश्यापेक्षया पञ्च चतुर्दशभागा इति वचनान्यथानुपपत्तेः । पञ्चमपथिवीचरमेन्द्र कात् नीललेश्योत्कृष्टस्थानात् मारणान्तिक कुद्भिः सासादनैश्चत्वारश्चतुर्दशभागाः स्पृष्टाः। ४ । तृतीयपृथ्वीचरमेन्द्रकात्का पोतलेश्योत्कृष्टस्थानान्मारणान्तिकं कुर्वागौं चतुर्दशभागी स्पृष्टौ। ४ । देशोनत्वं भोगभूमिषु प्रणिधावस्पर्शनात् ॥ १ षष्टपृथ्वीपर्यन्तस्थितानामशुभलेश्याऽसंयतसम्यग्दृष्टीनां मरगमस्ति । अतो लोकस्यासंख्येयभागः । कथमिति चेत् तेषां मनुप्यक्षेत्रे एवोत्पत्तिसद्भावेन एक. रज्जुविष्कम्भे सर्वत्र स्पर्शाभावादिति ब्रूमः । श्रेणिवद्धप्रकीर्णकवर्तिनामपि स्वकीयस्वकीयपृथिव्यामेव इन्द्रकपर्यन्तं तिर्यगागत्य पुनरूागमनात्तावानेव । अन्यथा लोकासंख्येयकथनानुपपत्तेः ॥ ___ २ विहारवत्स्वस्थानापेक्षया अष्टौ चतुर्दशभागाः । ४॥ विहारवन्तस्तेजोलेश्या मिथ्यादृष्टिदेवास्तृतीयपृथ्वीतोऽष्टमपृथिवीवादरपृथिवीकायिकत्वेनोत्पत्त्यर्थं मारणान्तिकं कुर्वन्ति तदपेक्षया नव चतुर्दशभागाः। ॐ ॥ ३ विहारवत्स्वस्थानापेक्षया । ४३ ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy