________________
सर्वार्थसिद्धिः नव चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तं स्पर्शनम् । असंयतसम्यग्दृष्टिभिः संयतासंयतैलोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्ताधनिवृत्तिबादरान्तानामपगतवेदानां च सामान्योक्तं स्पर्शनम् ॥ ( ६ ) कषायानुवादेन – चतुष्कषायाणामकषायाणां च सामान्योक्तं स्पर्शनम् ॥ (७) ज्ञानानुवादेन - मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामान्योक्तं स्पर्शनम् । विभङ्गज्ञानिनां मिथ्यादृष्टीनां लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा। सासादनसम्यग्दृष्टीनां सामान्योक्तं स्पर्शनम् । आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलज्ञानिनां सामान्योक्तं स्पर्शनम् । (८) संयमानुवादेनसंयतानां सर्वेषां संयतासंयतानामसंयतानां च सामान्योक्तं स्पर्शनम् ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां पञ्चेन्द्रियवत् । अचक्षुर्दर्शनिनां मिथ्याहष्ट्यादिक्षीणकषायान्तानामवधिकेवलदर्शनिनां च सामान्योक्तं स्पर्शनम् ॥ (१०) लेश्यानुवादेन--- कृष्णनीलकापोतलेश्यौर्मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः पञ्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः। द्वादशभागाः कुतो न लभ्यन्ते इति चेत् तत्रावस्थितलेश्यापेक्षया
१ मनुष्यतिर्यग्विभङ्गज्ञानिभिः क्रियमाणमारणान्तिकापेक्षया सर्वलोक इति वचनम् ॥ देवानां नव चतुर्दशभागा इति पूर्वमुक्तत्वात् ॥
२ मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानाम् ॥ ३ काओ काओ काओ णीळा णीळा य णीळकिण्हा य। किण्हाय परमकिण्हा लेस्सा पढमादिपुढवीणं ॥१॥ अस्या गाथाया अर्थः कथ्यते- प्रथमायां पृथिव्यां नारकाणां जघन्या कपोतलेश्या भवति ॥ द्वितीयायां मध्यमा। तृतीयायामष्टस्विन्द्रकेषु उत्कृष्टा । सैव चरमेन्द्र के उत्कृष्टा तत्रैव च केषांचिनारकाणां जघन्या नीललेश्या च भवति ।