________________
२३३
तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि १४ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः
.... .... २३२ १५ सप्ततिर्मोहनीयस्य
२३२ १६ विंशतिर्नामगोत्रयोः १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः २८ अपरा द्वादशमुहूर्ता वेदनीयस्य १९ नामगोत्रयोरष्टौ २० शेषाणामन्तर्मुहूर्ता २१ विपाकोऽनुभवः २२ स यथानाम २३ ततश्च निर्जरा
.... .... २३४ २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाह
स्थिताः सर्वाःमप्रदेशेष्वनन्तानन्तप्रदेशाः .... २३५ २५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् .... .... २३६ २६ अतोऽन्यत्पापम्
.... .... २३७ इति तत्त्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः
. अथ नवमोऽध्यायः १ आस्रवनिरोधः संवरः
___.... २३७ २ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ३ तपसा निर्जरा च
.... .... २४० ४ सम्यग्योगनिग्रहो गुप्तिः .... ५ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ..... २४१