SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २३३ तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि १४ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः .... .... २३२ १५ सप्ततिर्मोहनीयस्य २३२ १६ विंशतिर्नामगोत्रयोः १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः २८ अपरा द्वादशमुहूर्ता वेदनीयस्य १९ नामगोत्रयोरष्टौ २० शेषाणामन्तर्मुहूर्ता २१ विपाकोऽनुभवः २२ स यथानाम २३ ततश्च निर्जरा .... .... २३४ २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाह स्थिताः सर्वाःमप्रदेशेष्वनन्तानन्तप्रदेशाः .... २३५ २५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् .... .... २३६ २६ अतोऽन्यत्पापम् .... .... २३७ इति तत्त्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः . अथ नवमोऽध्यायः १ आस्रवनिरोधः संवरः ___.... २३७ २ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ३ तपसा निर्जरा च .... .... २४० ४ सम्यग्योगनिग्रहो गुप्तिः .... ५ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ..... २४१
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy