SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 'तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि - पृष्ठं ३ प्रकृतिस्थित्यनुभवप्रदेशास्ताद्विधयः ..... .... २२३ १ आद्यो ज्ञानदर्शनाबरणवेदनीयमोहनीयायुर्नामगो. त्रान्तरायाः . .... .... २२३ ५ पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशविपञ्चमेदा ... यथाक्रम ___.... .... २२४ ६ मतिश्रुतावधिमनःपर्ययकेवलानाम् ... .... २२४ ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचला प्रचलास्त्यानगृद्धयश्च .... .... २२५ ८ सदसद्वेधे .. .... .... २२६ ९ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्वि नवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्व लनविकल्पाश्चैकशः क्रोधमानमायालोभाः . .. २२६ १० नारकतैर्यग्योनमानुषदैवानि ..... .... २२८ ११ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसं हननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीतिसतराणि तीर्थकरत्वं च ___... .... २२८ १२ उच्चैींचैश्च - '... २३१ १३ दानलाभभोगोपभोगवीर्याणाम् २३१
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy