________________
'तत्त्वार्थसूत्राणामनुक्रमः सूत्राणि -
पृष्ठं ३ प्रकृतिस्थित्यनुभवप्रदेशास्ताद्विधयः ..... .... २२३ १ आद्यो ज्ञानदर्शनाबरणवेदनीयमोहनीयायुर्नामगो. त्रान्तरायाः
. .... .... २२३ ५ पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशविपञ्चमेदा ... यथाक्रम
___.... .... २२४ ६ मतिश्रुतावधिमनःपर्ययकेवलानाम् ... .... २२४ ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचला
प्रचलास्त्यानगृद्धयश्च .... .... २२५ ८ सदसद्वेधे .. .... .... २२६ ९ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्वि
नवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्व
लनविकल्पाश्चैकशः क्रोधमानमायालोभाः . .. २२६ १० नारकतैर्यग्योनमानुषदैवानि ..... .... २२८ ११ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसं
हननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीतिसतराणि तीर्थकरत्वं च
___... .... २२८ १२ उच्चैींचैश्च
- '... २३१ १३ दानलाभभोगोपभोगवीर्याणाम्
२३१