________________
२३०
सर्वार्थसिद्धिः तत्पञ्चविधम्- तिक्तनाम । कटुकनाम । कषायनाम । आम्लनाम । मधुरनाम चेति ॥ यदुदयप्रभवो गन्धस्तद्न्धनाम । तद्विविधम्सुरभिगन्धनाम । असुरभिगन्धनाम चेति ॥ यद्धेतुको वर्णविभागस्तद्वर्णनाम । तत्पञ्चविधम्- शुक्लवर्णनाम । कृष्णवर्णनाम । नीलवर्णनाम । रक्तवर्णनाम । हरिद्वर्णनाम चेति ॥ पूर्वशरीराकाराविनाशो यस्योदयाद्भवति तदानुपूर्व्यनाम । तच्चतुर्विधम्नरकगतिप्रायोग्यानुपूर्वनाम। तिर्यग्गतिप्रायोग्यानुपूर्व्यनाम। मनुष्यगतिप्रायोग्यानुपूर्व्यनाम । देवगतिप्रायोग्यानुपूर्व्यनाम चेति ॥ यस्योदयादयस्पिण्डवद् गुरुत्वान्नाधः पतति न चार्कतूलवल्लघुत्वादूर्ध्व गच्छति तदगुरुलधुनाम ॥ यस्योदयात्स्वयंकृतोद्वन्धनमरुत्प्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम ॥ यन्निमित्तः परशस्त्रादेाघातस्तत्परघातनाम ॥ यदुदयान्निवृत्तमातपनं तदातपनाम । तदादित्ये वर्तते ॥ यन्निमित्तमुद्योतनं तदुद्योतनाम । तच्चन्द्रखद्योतादिषु वर्तते ॥ यद्धेतुरुच्छ्वासस्तदुच्छ्वासनाम ॥ विहाय आकाशम् । तत्र गतिनिर्वतकं तद्विहायोगतिनाम । तद्विविधम्प्रशस्ताप्रशस्तभेदात् ॥ शरीरनामकर्मोदयान्निवय॑मानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येकशरीरनाम ॥ बहूनामात्मनामुपभोगहेतुत्वेन साधारणं शरीरं यतो भवति तत्साधारणशरीरनाम ॥ यदुदयाद् द्वीन्द्रियादिषु जन्म तत्रसनाम ॥ यन्निमिस एकेन्द्रियेषु प्रादुर्भावस्तत्स्थावरनाम ॥ यदुदयादन्यप्रीतिप्रभवस्त
सुभगनाम ॥ यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तत् दुर्भगनाम । यनिमित्तं मनोज्ञस्वरनिर्वर्तनं तत्सुस्वरनाम । तद्विपरीतं दुःस्वरनाम ॥ यदुदयाद्रमणीयत्वं तच्छुभनाम । तद्विपरीतमशुभनाम ॥ सूक्ष्मशरीरनिर्वतकं सूक्ष्मनाम ॥ अन्यबाधाकरशरीरकारणं बादरनाम ॥ यदुदयादाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम ॥ तत्