SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः २२९ तन्निमित्तं जातिनाम तत्पञ्चविधम् - एकेन्द्रियजातिनाम , द्वीन्द्रियजातिनाम , त्रीन्द्रियजातिनाम , चतुरिन्द्रियजातिनाम , पञ्चेन्द्रियजातिनाम , चेति ॥ यदुदयादात्मा एकेन्द्रिय इति शब्द्यते तदेकेन्द्रियजातिनाम । एवं शेषेष्वपि योज्यम् ॥ यदुदयादात्मनः शरीरनिवृत्तिस्तच्छरीरनाम । तत्पञ्चविधम् -- औदारिकशरीरनाम , वैक्रियिकशरीरनाम , आहारकशरीरनाम , तैजसशरीरनाम , कार्मणशरीरनाम चेति ॥ तेषां विशेषो व्याख्यातः ॥ यदुदयादलोपानविवेकस्तदङ्गोपाङ्गनाम । तत्रिविधम् - औदारिकशरीराङ्गोपाङ्गनाम, वैक्रियिकशरीराङ्गोपाङ्गनाम , आहारकशरीराङ्गोपाङ्गनाम चेति ॥ यन्निमित्तात्परिनिष्पत्तिस्तन्निर्माणम् ॥ तद्विविधम्स्थाननिर्माणं प्रमाणनिर्माणं चेति । तज्जातिनामोदयापेक्षं चक्षुरादीनां स्थानं प्रमाणं च निर्वर्तयति । निर्मीयतेऽनेनेति निर्माणम् ।। शरीरनामकर्मोदयवशादुपाचानां पुद्गलानामन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्वन्धननाम ॥ यदुदयादौदारिकादिशरीराणां विवरविरहितान्योऽन्यप्रदेशानुप्रवेशेन एकत्वापादनं भवति तत्संघातनाम ॥ यदुदयादैारिकादिशरीराकृतिनिवृत्तिर्भवति तत्संस्थाननाम; तत् षोढा विभज्यते-समचतुरस्रसंस्थाननाम। न्यग्रोधपरिमण्डलसंस्थाननाम । खातिसंस्थाननाम । कुन्जसंस्थाननाम । वामनसंस्थाननाम । हुण्डसंस्थाननाम चेति ॥ यस्योदयादस्थिबन्धनविशेषो भवति तत्संहनननाम । तच्छड्विधम् - वज्रवृषभनाराचसंहनननाम । वज्रनाराचसंहनननाम । नाराचसंहनननाम । अर्धनाराचसंहनननाम । कीलितसंहनननाम । असम्प्राप्तासपाटिकासंहनननाम : चेति ॥ यस्योदयात्स्पर्शप्रादुर्भावस्तत्स्पर्शननाम । तदष्टविधम्- कर्कशनाम । मृदुनाम । गुरुनाम । लघुनाम । स्निग्धनाम । रूक्षनाम । शीत. नाम । उष्णनाम चेति ॥ यन्निमित्तो रसविकल्पस्तदसनाम ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy