________________
२२४
सर्वार्थसिद्धिः ___ आद्यः प्रकृतिबन्धो ज्ञानावरणाद्यष्टविकल्पो वेदितव्यः । आवृणोत्यात्रियतेऽनेनेति वा आवरणम् । तत्प्रत्येकमभिसम्बध्यतेज्ञानावरणं , दर्शनावरणमिति ॥ वेदयति वेद्यत इति वा वेद. नीयम् ॥ मोहयति मुह्यतेऽनेनेति वा मोहनीयम् ॥ एत्यनेन नारकादिभवमित्यायुः ॥ नमयत्यात्मानं नम्यतेऽनेनेति वा नाम ॥ उच्चैर्नीचैश्च गूयते शब्द्यत इति वा गोत्रम् ॥ दातृदेयादीनामन्तरं मध्यमेतीत्यन्तरायः ॥ एकेनात्मपरिणामेनादीयमानाः पुद्गला ज्ञानावरणाद्यनेकभेदं प्रतिपद्यन्ते सकृदुपभुक्तानपरिणामरसरुधिरादिवत् ॥
आहोक्तो मूलप्रकृतिबन्धोऽष्टविधः । इदानीमुत्तरप्रकृतिबन्धो वक्तव्य इत्यत आह॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंश
दिपञ्चभेदा यथाक्रमम् ॥ ५॥
द्वितीयग्रहणमिह कर्तव्यं द्वितीय उत्तरप्रकृतिबन्ध एवं विकल्प इति ॥ न कर्तव्यं , पारिशेष्यात्सिद्धेः ॥ आयो मूलः प्रकृतिबन्धोऽष्टविकल्प उक्तः। ततः पारिशेष्यादयमुत्तरप्रकृतिविकल्पविधिर्भवति ॥ भेदशब्दः । पञ्चादिभिर्यथाक्रममभिसम्बध्यतेपञ्चभेदं ज्ञानावरणीयं, नवभेदं दर्शनावरणीयं , द्विभेदं वेदनीयं , अष्टाविंशतिभेदं मोहनीयं, चतुर्भेदमायुः , द्विचत्वारिंशद्भेदं नाम , द्विभेदं गोत्रं , पंचभेदोऽन्तराय इति ॥
यदि ज्ञानावरणं पंचभेदं तत्प्रतिपत्तिरुच्यतामित्यत आह-- मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६॥
१ नानायोनिषु नारकादिपर्यायैर्नमयति शब्दयत्यात्मानमिति नाम । णमु प्रहत्वे शब्दे ॥ २ आदिशब्देन पात्रम् ॥