________________
१७. सर्वार्थसिद्धिः पञ्चविधः । तिक्ताम्लकटुमधुरकषायभेदात् ॥ गन्ध्यते गन्धनमात्रं वा गन्धः । स द्वेधा । सुरभिरसुरभिरिति ॥ वर्ण्यते वर्णनमात्रं वा वर्णः । स पञ्चविधः । कृष्णनीलपीतशुक्ललोहितभेदात् ॥ त एते मूलभेदाः प्रत्येकं संख्येयासंख्येयानन्तभेदाश्च भवन्ति ॥ स्पर्शश्च रसम्ध गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णास्त एतेषां सन्तीति स्पर्शरसगन्धवर्णवन्त इति । नित्ययोगे वन्निर्देशः ॥ यथा क्षीरिणो न्ययोधा इति ॥ ननु च रूपिणः पुद्गला इत्यत्र पुद्गलानां रूपकत्वमुक्तं तदविनाभाविनश्च रसादयस्तत्रैव परिगृहीता इति व्याख्यातं तस्मात्तेनैव पुद्गलानां रूपादिमत्त्वसिद्धेः सूत्रमिदमनर्थकमिति ॥ नैष दोषः । नित्यावस्थितान्यरूपाणीत्यत्र धर्मादीनां नित्यत्वादिनिरूपणेन पुद्गलानामरूपत्वप्रसङ्गे तदपाकरणार्थं तदुक्तम् ॥ इदं तु तेषां स्वरूपविशेषप्रतिपत्त्यर्थमुच्यते ॥ : . ५.. , : अवशिष्टपुद्गलविकारप्रतिपत्त्यर्थमिदमुच्यते-- ... ॥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतम
श्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥
शब्दो द्विविधो भाषालक्षणो विपरीतश्चेति ॥ भाषालक्षणो द्विविधः । साक्षरोऽनक्षरश्चेति ॥ अक्षरीकृतः शास्त्राभिव्यञ्जकः संस्कृतविपरीतभेदादार्यम्लेच्छव्यवहारहेतुः ॥ अनक्षरात्मको द्वीन्द्रियादीनामतिशयज्ञानस्वरूपप्रतिपादनहेतुः स एषः सर्वप्रायोगिकः । अभाषात्मको द्विविधः । प्रायोगिको वैस्रसिकश्चेति ॥ वैस्रसिको बलाहकादिप्रभवः । प्रायोगिकश्चतुर्धा , ततविततधनसौषिरभेदात् ॥ तत्र चर्मतनननिमित्तः पुष्करभेरीदर्दुरादिप्रभवस्ततः । तन्त्रीकृत. वीणासुघोषादिसमुद्भवो विततः । तालघण्टालालनाद्यभिघातजो घनः । १ अत्र · सर्वः प्रायोगिकः ' इति पाठः साधुरिति प्रतिभाति २ वीणाभदः।