________________
पंचमोऽध्यायः
स्यास्तित्वं गमयति । कुतः ? गौणस्य मुख्यापेक्षत्वात् ॥ द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः; अपरिस्पन्दात्मकः परि. णामो , जीवस्य क्रोधादिः । पुद्गलस्य वर्णादिः । धर्माधर्माकाशानामगुरुलघुगुणवृद्धिहानिकृतः ॥ क्रिया परिस्पन्दात्मिका । सा द्विविधा । प्रायोगिकवैस्रसिकभेदात् । तत्र प्रायोगिकी शकटादीनां , वैससिकी मेघादीनाम् ॥ परत्वापरत्वे क्षेत्रकृते कालकृते स्तः । ते अत्र कालोपकरणात्काल कृते गृह्यते ॥ त एते वर्तनादय उपकाराः कालस्यास्तित्वं गमयान्ति ॥ ननु वर्तनाग्रहणमेवास्तु , तद्भेदाः परिणामादयस्तेषां पृथग्ग्रहणमनर्थकम् । नानर्थकम् । कालद्वयसूचनार्थत्वात्प्रपञ्चस्य ॥ कालो हि द्विविधः परमार्थकालो व्यवहारकालश्च । परमार्थकालो वर्तनालक्षणः । परिणामादिलक्षणो व्यवहारकालः ॥ अन्येन परिच्छिन्नः अन्यस्य परिच्छेदहेतुः क्रियाविशेषः काल इति व्यवहियते । स त्रिधा व्यवतिष्ठते भूतो वर्तमानो भविष्यन्निति ॥ तत्र परमार्थकाले कालव्यपदेशो मुख्यः। भूतादिव्यपदेशो गौणः ॥ व्यवहारकाले भूतादिव्यपदेशो मुख्यः । कालव्यपदेशो गौणः । क्रियावद्रव्यापेक्षत्वात्कालकृतत्वाच्च ॥
अत्राह धर्माधर्माकाशपुद्गलजीवकालानामुपकारा उक्ताः । लक्षणं चोक्तम् “ उपयोगो लक्षणमित्येवमादि " पुद्गलानां तु सामान्यलक्षणमुक्तं " अजीवकाया इति " विशेषलक्षणं नोक्तम् । तत्किमित्यत्रोच्यते--
॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः॥ २३ ॥
स्पृश्यते स्पर्शनमात्रं वा स्पर्शः । सोऽष्टविधः । मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षभेदात् ॥ रस्यते रसनमात्रं वा रसः । स